B 315-24 Durjanamukhacapeṭikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 315/24
Title: Durjanamukhacapeṭikā
Dimensions: 24.6 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/5812
Remarks:
Reel No. B 315-24 Inventory No. 20235
Title Durjanamukhacapeṭikā
Author Rāmāśrama
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Complete and undamaged
Size 24.6 x 10.5 cm
Folios 4
Lines per Folio 10-11
Foliation numerals in lower right margin of verso.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-5812
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
śrīgaṇeśaya namaḥ || ||
vallavī ballabhaṃ natvā bruve vidvadviniścayaṃ |
bhāgavatābhidhe graṃthe ārṣa(!)nārṣatvasaṃśaye || 1 ||
bhāgavatam anārṣam iti vadaṃtaḥ praṣṭavyāḥ |
katham anārṣam iti | graṃthe vyāsanāmadarśanāt | yo hi graṃthaṃ kṛtvā anyasya nāma likhati so(!) hi prītyā | yathā vidyāraṇyair vedabhāṣye mādhavanāma dhanādilobhād vā | (fol. 1v1-3)
End
anārṣatvepi vedamūlakatvena smṛtivad asya prāṃāṇyam eva | smṛtīnāṃ prāṃāṇyaṃ hi vedamūlaktvena na tu ṛṣipraṇītatvena vāgbhaṭṭasaṃgṛhītavaidyasyāpi(!) carakādyavirodhāt prāṃāṇyaṃ | na tu smṛtīnāṃ ṛṣīpraṇītatve sati vedāviruddhārtha[[ka]]tvena prāmāṇyam iti cen na | lāghavena vedāviruddhārthakatvena tatprāmāṇyasyocitatvāt || ||
(fol. 4r9-4v2)
Colophon
iti śrīrāmāśramaviracitā durjanamukhacapeṭikā samā(!) || || || || || ||
(fol. 4v3)
Microfilm Details
Reel No. B 315/24
Date of Filming 07-07-072
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by JU
Date 30-08-2003
Bibliography