B 315-24 Durjanamukhacapeṭikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 315/24
Title: Durjanamukhacapeṭikā
Dimensions: 24.6 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/5812
Remarks:


Reel No. B 315-24 Inventory No. 20235

Title Durjanamukhacapeṭikā

Author Rāmāśrama

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 24.6 x 10.5 cm

Folios 4

Lines per Folio 10-11

Foliation numerals in lower right margin of verso. 

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-5812

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśaya namaḥ || ||

vallavī ballabhaṃ natvā bruve vidvadviniścayaṃ |

bhāgavatābhidhe graṃthe ārṣa(!)nārṣatvasaṃśaye || 1 ||

bhāgavatam anārṣam iti vadaṃtaḥ praṣṭavyāḥ |

katham anārṣam iti | graṃthe vyāsanāmadarśanāt | yo hi graṃthaṃ kṛtvā anyasya nāma likhati so(!) hi prītyā | yathā vidyāraṇyair vedabhāṣye mādhavanāma dhanādilobhād vā | (fol. 1v1-3)

End

anārṣatvepi vedamūlakatvena smṛtivad asya prāṃāṇyam eva | smṛtīnāṃ prāṃāṇyaṃ hi vedamūlaktvena na tu ṛṣipraṇītatvena vāgbhaṭṭasaṃgṛhītavaidyasyāpi(!) carakādyavirodhāt prāṃāṇyaṃ | na tu smṛtīnāṃ ṛṣīpraṇītatve sati vedāviruddhārtha[[ka]]tvena prāmāṇyam iti cen na | lāghavena vedāviruddhārthakatvena tatprāmāṇyasyocitatvāt || ||

(fol. 4r9-4v2)

Colophon

iti śrīrāmāśramaviracitā durjanamukhacapeṭikā samā(!) || || || || || ||

(fol. 4v3)

Microfilm Details

Reel No. B 315/24

Date of Filming 07-07-072

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 30-08-2003

Bibliography